Text Size

20230123 Phalaśruti – Gets Kṛṣṇa-bhakti and Kṛṣṇa, Part 3

23 Jan 2023|Duration: 00:19:21|English|Śrī Kṛṣṇa Caitanya Book|Transcription|Śrī Māyāpur, India

Śrī Kṛṣṇa Caitanya Book Compilation

Śrī Kṛṣṇa Caitanya Book Compilation

By His Holiness Jayapatākā Swami Mahārāja on 23rd January 2023 in

Śrī Mayapur, India

mūkaṁ karoti vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
paramānandaṁ mādhavaṁ śrī caitanya iśvaram

hariḥ oṁ tat sat

Introduction: Today we are continuing reading for the compilation of Caitanya līlā book, the chapter entitled is:

PhalaśrutiGets Kṛṣṇa-bhakti and Kṛṣṇa, Part 3

Under the section: Śrī Nityānanda’s Return Journey to Nīlācala from Navadvīpa

Caitanya Bhāgavata, Antya-khaṇḍa, 7.160

gadādhara-bhavane śrī-gaura-nityānandera ānanda-bhojana-saṁvāda śravaṇa o pāṭhera phale kṛṣṇa-bhakti lābha—

e ānanda-bhojana ye paḍe vāśune
kṛṣṇa-bhakti haya, kṛṣṇa pāya sei jane

Jayapatākā Swami: This blissful taking prasāda pastime, whoever reads or hears about it, he gets Kṛṣṇa-bhakti and he achieves Kṛṣṇa.

Caitanya Bhāgavata, Antya-khaṇḍa, 7.161

gadādhara śubha-dṛṣṭi karena yāhāre
se jānite pāre nityānanda-svarūpere

Jayapatākā Swami: Whoever gets the merciful glance of Gadādhara prabhu, that person is able to understand Nityānanda Svarūpa.

Caitanya Bhāgavata, Antya-khaṇḍa, 7.162

nityānanda-svarūpo yāhāre prīta mane
laoyāyena gadādhara jāne se-i jane

Jayapatākā Swami: Whoever thinks pleasingly with affection Lord Nityananda Svarupa, whoever Lord  Nityānanda Svarūpa considers favorably, can know Śrī Gadādhara Prabhu.

Caitanya Bhāgavata, Antya-khaṇḍa, 7.163

hena-mate nityānanda-prabhu nīlācale
viharena gauracandra-saṅge kutūhale

Jayapatākā Swami: In this way Lord Nityānanda Prabhu at Nīlācala dhāma, He spent with Lord Gauracandra's association in great happiness.

Caitanya Bhāgavata, Antya-khaṇḍa, 7.164

nīlācale gaura-gadādhara o nityānandera ekatra basati—

tina-jana ekatra thākena nirantara
śrī-kṛṣṇa-caitanya, nityānanda, gadādhara

Jayapatākā Swami: In Nīlācala these three—Lord Śrī Kṛṣṇa Caitanya, Lord Nityānanda, and Gadādhara Prabhu —would always stay together.

Caitanya Bhāgavata, Antya-khaṇḍa, 7.165

jagannātho ekatra dekhena tina jane
ānande vihvala sabe mātra saṅkīrtane

Translation: Together they would visit the temple of Lord Jagannātha and become overwhelmed with ecstatic love while performing harināma saṅkīrtana.

So, this was Lord Caitanya's pastimes while He was in Nīlācala. Lord Nityānanda and Gadādhara Paṇḍita, would go with Lord Caitanya to see Lord Jagannātha. So, during the day time Lord Caitanya would perform the harināma saṅkīrtana and at night He would be absorbed in separation of Kṛṣṇa.

By hearing these pastimes of Nityānanda Prabhu meeting Lord Caitanya and how They met together with Gadādhara Prabhu in the Ṭoṭa Gopīnātha, one naturally attains pure Kṛṣṇa-bhakti, and also by this one can achieve Kṛṣṇa.

Thus ends the chapter entitled, Phalaśruti Gets Kṛṣṇa-bhakti and Kṛṣṇa, Part 3

Under the section: Śrī Nityānanda’s Return Journey to Nīlācala from Navadvīpa

Transcribed and Verified by JPS Archives 9th February 2022

- END OF TRANSCRIPTION -
Transcribed by JPS Archives
Verifyed by JPS Archives
Reviewed by JPS Archives

Lecture Suggetions