Text Size

20210619 Acyutānanda Becomes Angry Hearing Śrī Advaita Prabhu Say that Keśava Bhāratī is Śrī Caitanyadeva's Spiritual Master

19 Jun 2021|Duration: 00:20:47|English|Śrī Kṛṣṇa Caitanya Book|Transcription|Śrī Māyāpur, India

Śrī Kṛṣṇa Caitanya Book Compilation

mūkaṁ karoti vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
paramānandaṁ mādhavaṁ śrī caitanya iśvaram

hariḥ oṁ tat sat

Introduction: Today we will continue with the compilation of Śrī Kṛṣṇa Caitanya book, the chapter entitled:

Acyutānanda Becomes Angry Hearing Śrī Advaita Prabhu Say that Keśava Bhāratī is Śrī Caitanyadeva's Spiritual Master

Under the Section: The Lord’s Attempt to Go to Vṛndāvana

Caitanya-Bhāgavata Antya-khaṇḍa 4.134

prabhura advaita-mandire āgamana—

nijānande rahiyā rahiyā gaṅgā-tīre
kata-dine āilena advaita-mandire

Jayapatākā Swami: After walking on the bank of the Ganges in His own ecstasy for a few days, Lord Caitanya arrived at the house of Advaita Ācārya.

Caitanya-Bhāgavata Antya-khaṇḍa 4.135

putra-acyutānanda-mahimāya mugdha advaitācārya—

putrera mahimā dekhi' advaita ācārya
āviṣṭa haiyā āche chāḍi' sarva kārya

Jayapatākā Swami: Advaita Ācārya had became overwhelmed on seeing the glories of His son Acyutānanda, and had given up all activities.

Caitanya-Bhāgavata Antya-khaṇḍa 4.136

henai samaye gauracandra bhagavān
advaitera gṛhe āsi' hailā adhiṣṭhāna

Jayapatākā Swami: At that time Lord Gauracandra, the Supreme Personality of Godhead, He arrived at the house of Advaita Ācārya and remained there.

Caitanya Carita Mahā Kāvya 20.18

asmin gehe rātrim ekāṁ tu nītvā
bhikṣāṁ cakre deśa evottare saḥ
tat-tal-lokair lakṣa-saṅkhyaiḥ sameto
naukārūḍhaḥ śāntipuryāṁ jagāma

Translation: Staying there one day, he begged to the north of the village, and then went to Śāntipura with thousands of people by boat.

Caitanya Carita Mahā Kāvya 20.19

śrīvāsādyais tair athālokya nainaṁ
pratyudvignaiḥ sarvato’nviṣya bhūyaḥ
yāvan naiṣo’darśi tāvat suduḥkhair
gāḍhaṁ gāḍham ardyamānair abhāṣi

Translation: Śrīvāsa, not seeing him, looked everywhere with a disturbed mind. He felt deep grief as long as he did not see him.

Caitanya Carita Mahā Kāvya 20.20

nāvā gacchan svardhunī-madhya-bhūmau
nāmnāṁ gāthāṁ lola-cittaḥ prakāśya
advaitasya grāmam āsādya nāthaḥ
premnottasthau gantum atyantam utkaḥ

Translation: Going by boat on the Gaṅgā, with fickle heart, the Lord chanted the name. Coming to Advaita’s village, the Lord, most anxious to meet Advaita, felt great prema.

Jayapatākā Swami: Lord Caitanya was staying at the house of Śrīvāsa Ṭhākura, then he happened to visit the house of Śivananda Sena then went to Vāsudeva Datta’s house, then He headed North, part way by walk and part way by boat, until He reached the village of Śāntipura and reached the house of Advaita Ācārya.

Caitanya Carita Mahā Kāvya 20.21

madhye-dvāraṁ tena sārdhaṁ mahārhaḥ
saṅgas tasyāśleṣa-kolāhalena
āsīn naiṣāṁ prāṇināṁ bhāgya-bhājāṁ
cakṣuḥ-śrotra-dvandva-tṛptyai babhūva

Translation: Advaita met him at the door and embraced him with bliss. The fortunate living entities could not be satisfied with seeing and hearing about this.

Jayapatākā Swami: So, the relationship between Lord Caitanya and Advaita Ācārya was very intimate so, when they met it was natural that they embraced.

Caitanya Carita Mahā Kāvya 20.22

bhūyo bhūyo gāḍham āśleṣa-pīḍau
premāviṣṭau stas tathādvaita-gaurau
tatrānte’sau taṁ tathā yogam enaṁ
pūjācaryāvāg-vilāsair upāsīt

Translation: Again and again they embraced, overwhelmed by prema. Then Advaita worshipped him with worthy items and gracious words.

Caitanya-Bhāgavata Antya-khaṇḍa 4.137

ye nimitta advaita āviṣṭa putra-saṅge
se baḍa adbhuta kathā, kahi śuna raṅge

Jayapatākā Swami: The reason Advaita Ācārya became overwhelmed in His son's association is most wonderful. Listen happily to that narration.

Caitanya-Bhāgavata Antya-khaṇḍa 4.138

ekadā śāntipurera advaita-bhavane janaika-sannyāsīra āgamana o keśava-bhāratīra sahita mahāprabhura sambandha-jijñāsā—

yogya putra advaitera—sei se ucita
‘śrī-acyutānanda’ nāma—jagata-vidita

Jayapatākā Swami: Advaita Ācārya had a qualified son which was proper, he was known throughout the world as “Śrī Acyutānanda”.

Caitanya-Bhāgavata Antya-khaṇḍa 4.139

daive eka-dina eka uttama sannyāsī
advaita-ācārya-sthāne mililena āsi’

Jayapatākā Swami: By the arrangement of providence, one day an exalted sannyāsī came to the house of Advaita Ācārya and met with Him.

Caitanya-Bhāgavata Antya-khaṇḍa 4.140

advaita dekhiyā nyāsī saṅkoce rahila
advaita nyāsīre namaskari' vasāila

Jayapatākā Swami: On seeing Advaita Ācārya, the sannyāsī hesitantly stood there. Advaita Ācārya offered respects to the sannyāsī and had him sit down.

Caitanya-Bhāgavata Antya-khaṇḍa 4.141

advaita balena,—“bhikṣā karaha gosāñi!”
sannyāsī balena,—“bhikṣā deha' yāhā cāi

Jayapatākā Swami: Advaita Ācārya said, “O Gosāi, kindly take your meal here.” The sannyāsī replied, “Give me the alms that I want.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.142

kichu mora jijñāsā āchaye tomā’-sthāne
mora sei bhikṣātāhā kahibā āpane”

Jayapatākā Swami: “I have a simple question I wish to ask You. That is my request, you will answer personally yourself.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.143

ācārya balena,—“āge karaha bhojana
śeṣe jijñāsāra tabe haibe kathana”

Jayapatākā Swami: Advaita Ācārya said, “First take your meal, then you may inquire from Me and then you will hear My answer.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.144

nyāsī bale,—“āge āche jijñāsya āmāra”
ācārya balena,—“bala ye icchā tomāra”

Jayapatākā Swami: The sannyāsī then said, “I will ask my question first.” Advaita Ācārya replied, “Speak as you wish.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.145

sannyāsī balena,—“ei keśava bhāratī
caitanyera ke hayena, kaha mora prati”

Jayapatākā Swami: The sannyāsī said, “How is Keśava Bhāratī related to Caitanya? Please tell me?”

Caitanya-Bhāgavata Antya-khaṇḍa 4.146

mane mane cintena advaita mahāśaya
“vyavahāra, paramārtha—dui pakṣa haya

Jayapatākā Swami: Advaita Mahāśaya thought, “There are two relationships—worldly and spiritual.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.147

yadyapiha īśvarera pitā-mātā nāi
tathāpiha ‘devakīnandana’ kari’ gāi

Jayapatākā Swami: “Although the Supreme Lord has no father or mother, He is glorified as the son of Devakī.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.148

paramārthe—guru se tāṅhāra keha nāi
tathāpi ye kare prabhu, tāhā sabe gāi

Jayapatākā Swami: “From the spiritual point of view He has no spiritual master. Yet whatever He does is glorified by everyone.”

Caitanya-Bhāgavata Antya-khaṇḍa 4.149

prathamei paramārtha ki kārya kahiyā?
vyavahāra kahiyāi yāi prabodhiyā”

Jayapatākā Swami: “So why should I first speak about the spiritual aspect? Let Me first satisfy him by explaining their worldly relationship.”

Purport by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura: Advaita Prabhu understood from the question of the sannyāsī that he wanted to know something about Caitanyadeva's sannyāsa guru. After thinking about what answer He should give, Advaita Prabhu told him that by worldly standards Keśava Bhāratī was Śrī Caitanya's sannyāsa guru.

Caitanya-Bhāgavata Antya-khaṇḍa 4.150

‘bhāratī lokaśikṣā-līlāya mahāprabhura guru, advaitācāryera ei uttara–

eta bhāvi' balilā advaita mahāśaya
“keśava-bhāratī caitanyera guru haya

Jayapatākā Swami: After thinking in this way, Advaita Mahāśaya told the sannyāsī, “Keśava Bhāratī is Śrī Caitanya’s sannyāsa guru.

Caitanya-Bhāgavata Antya-khaṇḍa 4.151

dekhitecha—guru tāna keśava bhāratī
āra kene tabe jijñāsaha āmā’-prati?”

Jayapatākā Swami: “I understand that You already know that Keśava Bhāratī is His guru, so why are you asking Me in this regard?”

Caitanya-Bhāgavata Antya-khaṇḍa 4.152

ei mātra advaita balite sei-kṣaṇe
dhāiyā acyutānanda āilā sei sthāne

Jayapatākā Swami: As soon as Advaita Ācārya was speaking in that place, Acyutānanda ran, coming to that place.

Caitanya-Bhāgavata Antya-khaṇḍa 4.153

pañcama-varṣa-vayaska bālaka acyutānandera āgamana o advaita-vākye krodha-prakāśa—

pañca-varṣa vayasa—madhura digambara
khelā kheli' sarva aṅga dhūlāya dhusara

Jayapatākā Swami: Acyutānanda  was only five years old and stood there sweetly naked, and his entire body covered with dust from childhood play.

Caitanya-Bhāgavata Antya-khaṇḍa 4.154

abhinna kārttika yena sarvāṅga sundara
sarvajña parama bhakta sarva-śakti-dhara

Jayapatākā Swami: Acyutānanda‘s body was as attractive as that of Kārtikeya. He had full knowledge, he was a great devotee, and he possessed all potencies.

Caitanya-Bhāgavata Antya-khaṇḍa 4.155

‘caitanyera guru āche' vacana śuniyā
krodhāveśe kahe kichu hāsiyā hāsiyā

Jayapatākā Swami: When he heard Lord Caitanya had a spiritual master, he became very angry yet smiled as he spoke.

Śrī Caitanya-caritāmṛta, Ādi-līlā, 12.14

“ki balilā bāpa! bala dekhi āra bāra
‘caitanyera guru āche’ vicāra tomāra

Translation: When Acyutānanda heard from his father that Keśava Bhāratī was the spiritual master of Lord Caitanya Mahāprabhu, he was very unhappy. 

Jayapatākā Swami: Although Acyutānanda was a small boy, he was playing  and was covered with dust, and he was not wearing clothes, still when he heard that Lord Caitanya supposedly had a guru, he became very angry, knowing Caitanya Mahāprabhu’s Absolute position.

Thus ends the chapter entitled, Acyutānanda Becomes Angry Hearing Śrī Advaita Prabhu Say that Keśava Bhāratī is Śrī Caitanyadeva's Spiritual Master.

Under the Section: The Lord’s Attempt to Go to Vṛndāvana. 

- END OF TRANSCRIPTION -
Transcribed by JPS Archives
Verifyed by JPS Archives
Reviewed by JPS Archives

Lecture Suggetions