Text Size

20141228 Śrī Gaurāṅga's sitting upon a rejected pot again (Part 1)

28 Dec 2014|English|Śrī Kṛṣṇa Caitanya Book|New Delhi, India

Śrī Gaurāṅga's sitting upon a rejected pot again (Part 1)
28th Dec 2014 on day 32

Caitanya-Bhāgavata Ādi 7.151

pāṭhatyāga-hetu kṣobha o duḥkhabhare nimāira punarāya auddhatya o cāpalya-līlā—
antare duḥkhita prabhu vidyā-rasa-bhaṅge
punaḥ prabhu uddhata hailā śiśu-saṅge

Jayapatākā Swami: The Lord was desirous of continuing His studies. Therefore, He was internally sad. So He engaged in mischief with other boys.

Caitanya-Bhāgavata Ādi 7.152

nimāira atyācāra —
kibā nija-ghare prabhu, kibā para-ghare
yāhā pāya tāhā bhāṅge, apacaya kare

Jayapatākā Swami: Weather in this house or others house whatever He founds He breaks it. He would destroy the things.

Caitanya-Bhāgavata Ādi 7.153

krīḍāsaṅgigaṇa-saha rātriteo krīr̤ā —
niśā haile prabhu nā āise ghare
sarva-rātri śiśu-saṅge nānā krīḍā kare

Jayapatākā Swami: When the night fall would come Prabhu would not go to his house. Whole night he would play different games with other children.

Caitanya-Bhāgavata Ādi 7.154

vṛṣavat rūpa dhariyā saṅgigaṇasaha nimāira krīḍā —
kambale ḍhākiyā aṅga, dui śiśu meli’
vṛṣa-prāya haiyā calena kutuhalī

Jayapatākā Swami: Two children would cover themselves with the blanket appearing almost like a bull. They would run around playing with great enthusiasm making all kinds of bull like sounds.

Caitanya-Bhāgavata Ādi 7.155

rātrite vṛṣavat rūpa dhariyā gṛhasthera kadalībana-nāśa—
yā’ra bāḍī kalā-vana dekhi’ thāke dine
rātri haile vṛṣa-rūpe bhāṅgaye āpane

Jayapatākā Swami: During the daytime the house they saw a banana orchard growing, during the evening they would break the banana orchard in the form of the bull.

Caitanya-Bhāgavata Ādi 7.156

nidronkhita gṛhasthera śabda-śravaṇe saṅgigaṇa-saha nimāira palāyana —
garu-jñāne gṛhastha karaye ‘hāya hāya’
jāgile gṛhastha, śiśu-saṁhati palāya

Jayapatākā Swami: Hearing the sounds of the bull, the householder would think that a cow has come and he would cry out: “Hay, hay!” and go with the stick to drive away the cow and Nimāi would run away with His friends.

Caitanya-Bhāgavata Ādi 7.157

gṛhasthera gṛhadvāre bāhira haite argala vandhana;tatphale gṛhasthera mahā-vipad—
kā’ro ghare dvārā diya bāndhaye bāhire
laghvī gurvī gṛhastha karite nāhi pāre

Purport by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura: Dvārā diyā bāndhaye bāhire,—bāhira haite dvāra bandha. arthāt ruddha kare. laghbī,—mūtratyāga; gurvī,-malatyāga.

Jayapatākā Swami: Nimāi and His friends would lock a house from the outside by using outside bolt or a long stick tied to the wall. Then the householder would suffer a lot because he could not go outside to pass water and motions.

Caitanya-Bhāgavata Ādi 7.158

gṛhasthera citkāra, nimāira palāyana —

‘ke bāndhila duyāra?’—karaye ’hāya hāya’
jāgile gṛhastha, prabhu uṭhiyā palāya

Jayapatākā Swami: The householder would try to open his door from the inside. When he encountered it locked from the outside he set up an alarm. He called, “Hay, hay,” and tried to attract attention. Meanwhile Nimāi and His friends would run away escaping.

Caitanya-Bhāgavata Ādi 7.159

śiśu-saṅgigaṇasaha vaikuṇṭhanātha gauraharira aharniśa krīḍā —

ei-mata dina-rātri tridaśera rāya
śiśu-gaṇa-saṅge krīḍā karena sarvadāya

Jayapatākā Swami: In this way day and night the Lord of Vaikuṇṭha played with His childhood friends.

Caitanya-Bhāgavata Ādi 7.160

gaura-gāopālera cāñcalya o atyācāra dekhiyāo viśvastarera bhāvi sannyāsa-smaraṇe miśrera śāsana-varjana—
yateka cāpalya kare prabhu viśvambhara
tathāpio miśra kichu nā kare uttara

Jayapatākā Swami: In spite of Viśvambhara doing many kinds of mischiefs, but Jagannath Mishra in response to this would not say anything because he was thinking of Nimāi’s taking sannyasa in the future.

Caitanya-Bhāgavata Ādi 7.161

miśrera kārya-vyapadeśe sthānāntare gamana—
eka-dina miśra calilena kāryāntara
paḍite nā pāya prabhu, krodhita antara

Jayapatākā Swami: One day Jagannatha Mishra went to perform some work.The Lord not being able to go to study was feeling angry internally.

Caitanya-Bhāgavata Ādi 7.162

pāṭhatyāga phale krodhabhare bahirindriya dṛśya aśuci hāṇḍīte viśvambharera upaveśana—
viṣṇu-naivedyera yata varjya-hāṅḍī-gaṇa
vasilena prabhu hāṅḍī kariyā āsana

Purport by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura: Varjya,—varjita, parityakta; hāṅḍī,—saṁskṛta ‘hāṇḍī’ —śabdera apabhraṁśa, annādira pāka-pātraviśeṣa.

Jayapatākā Swami: At the time of Lord Chaitanya, the cultured ladies would cook in tera-koṭṭa pots. So these would be used and thrown in the special ditch used to hold used pots which were used to cook the offering for Lord Vishnu. With the pots used to cook the offering of Lord Vishnu were thrown. The Lord sat on these pots using them as a seat to sit on.

Caitanya-Bhāgavata Ādi 7.163

prākṛta guṇamaya sthāne avasthita dṛṣṭa haileo turīya o śuddha-sattva tadrapa-vaibhava-dhāmāśraya viṣṇura guṇasparśa-rāhitya o viṣṇu-sambandhi śuddha-sattva cidvastura saṁsparśamātrei vastura guṇadoṣa śuddhi prabhṛti karma-miśra-kaniṣṭhādhikāvātīta śuddha-vaiṣṇava-darśana-śravaṇei jīvera bhajana siddhi —

e baḍa nigūḍha-kathā,—śuna eka mane
kṛṣṇa-bhakti-siddhi haya ihāra śravaṇe

Jayapatākā Swami: What I am about to tell you should be heard with full concentration for by hearing these instructions one obtains pure devotion for Kṛṣṇa.

Caitanya-Bhāgavata Ādi 7.164

adhokṣaja viṣṇu o vaiṣṇavera karmajaḍa smārtera vidhi-niṣedhā tītatva; śuddha-sattva-vigraha śrī-śeṣa-kartṛka siṁhāsanādi daśadehe advayāna geīra-kṛṣṇa-sevana—
varjya-hāṅḍī-gaṇa saba kari’ siṁhāsana
tathi vasi’ hāse gaurasundara-vadana

Jayapatākā Swami: Gaura Nārāyaṇa sitting on the pots is like Śeṣa serving Kṛṣṇa by different paraphernalia He uses. The discarded clay cooking pots was all put together like simhāsana. There Nimāi Kṛṣṇa with smiling face sat Gaurasundara. There sat Gaurasundara with His smiling face and the Lord sat on those discarded pots which has assumed the form of a simhāsana.

Caitanya-Bhāgavata Ādi 7.165

parityakta pākapātrera kālimā-liptāṅga geīrera upamā—
lāgila hāṅḍīra kāli sarva-gaura-aṅge
kanaka-putali yena lepiyāche gandhe

Purport by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura: Nimāira gauravarṇa aṅge dagdha-mṛdbhāṇḍera kālī saṁlagna thākāya tāṅhāke erūpa dekhāitechila ye, keha yena sei soṇāra putulera aṅge gandha arthāt kṛṣṇa aguru-candana mākhāiyā diyāche.

- END OF TRANSCRIPTION -
Transcribed by JPS Archives
Verifyed by
Reviewed by